A 423-3 Phuṭakara
Manuscript culture infobox
Filmed in: A 423/3
Title: Phuṭakara
Dimensions: 21.3 x 10.2 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6743
Remarks:
Reel No. A 423/3
Inventory No. 53132
Title Yātrāśakunajñāna
Remarks
Author
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, scattered
Size 21.0 x 10.5 cm
Binding Hole
Folios 3
Lines per Folio 13–15
Foliation figures in the upper left-hand margin under the word śiva
Place of Deposit NAK
Accession No. 5/6743
Manuscript Features
Excerpts
Beginning
kaśyapaḥ
paṃcame jño raviḥ ṣaṣṭheḥ (!) vartate navame guruḥ |
bhāgyayogābhidhe yoge nihatā vairiṇaḥ sadā | 1 |
guruḥ kendre trikoṇe [[vā]] ravir lābhe ca ka(2)rmaṇi |
kalyāṇayogo bhūpasya yātuḥ kalyāṇakṛd bhavet | 2 |
digīśo digvalī cet syāl lagneśasya suhṛd yadi
vijayo nāma yogo (3) yaṃ jāto rājā jayī bhavet | 3 |
atriḥ |
sahajasthānago bhaumo bhāgyasthaś ca bṛhaspatiḥ |
ciṃtāmaṇisamākhyo yaṃ jātuḥ saṃkalpa(4)pūrakaḥ | 4 |
lagne śukraḥ śaśībaṃdhau karmasthāne gurur yadā |
mṛgendrayogo vikhyāto yātuḥ (!) sarvārthasādhakaḥ | 5 | (exp. 4b, fol.*1r1–4)
End
iti śakunāḥ || vistāraṃ śakunagraṃthe draṣṭavyaṃ | buddhimatā gopanīyaṃ ca (1) asmin śakunaviṣaye balavān yo gahas tasmād vicāraṇīyam iti pūrvapakṣe nirṇītāsiddhāṃtaḥ || 1 ||
balavicāras tu jātako(2)ktavat kartavyaṃ buddhimatā || || (exp. 5b–6, fol. *3r14–3v2)
Colophon
Microfilm Details
Reel No. A 423/3
Date of Filming 09-08-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of exp. 3.
Catalogued by JU/MS
Date 18-05-2006